Rig Veda
Text & Audio
MAṆḌALA 1
Sūkta 45
|
1. Info |
To: | 1-9: agni; 10: agni (ab); devās (cd) |
|
From: | praskaṇva kāṇva | |
Metres: | anuṣṭubh |
|
2. Audio |
▪ by South Indian brahmins |
![]() |
||
▪ by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd. |
![]() |
|
3. Preferences |
Show these variants of riks numbering: |
||||||||
Mandala. Sukta. Rik |
||||||||
Ashtaka. Adhyaya. Varga. Rik |
||||||||
Mandala. Anuvaka. Rik |
||||||||
Show these variants of vedic text: |
||||||||
Samhita |
Devanagari |
Accent |
||||||
Samhita |
Devanagari |
Without accent |
||||||
Samhita |
Transliteration |
Accent |
||||||
Samhita |
Transliteration |
Without accent |
||||||
Padapatha |
Devanagari |
Accent |
||||||
Padapatha |
Devanagari |
Without accent |
||||||
Padapatha |
Transliteration |
Accent |
||||||
Padapatha |
Transliteration |
Without accent |
||||||
Show interlinear translation |
||||||||
Show interlinear translation made in Sri Aurobindo’s light [?] |
|
3. Text |
01.045.01 (Mandala. Sukta. Rik)
1.3.31.01 (Ashtaka. Adhyaya. Varga. Rik)
01.09.015 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त ।
यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुषं॑ ॥
Samhita Devanagari Nonaccented
त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत ।
यजा स्वध्वरं जनं मनुजातं घृतप्रुषं ॥
Samhita transliteration accented
tvámagne vásūm̐rihá rudrā́m̐ ādityā́m̐ utá ǀ
yájā svadhvarám jánam mánujātam ghṛtaprúṣam ǁ
Samhita transliteration nonaccented
tvamagne vasūm̐riha rudrām̐ ādityām̐ uta ǀ
yajā svadhvaram janam manujātam ghṛtapruṣam ǁ
Padapatha Devanagari Accented
त्वम् । अ॒ग्ने॒ । वसू॑न् । इ॒ह । रु॒द्रान् । आ॒दि॒त्यान् । उ॒त ।
यज॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् । मनु॑ऽजातम् । घृ॒त॒ऽप्रुष॑म् ॥
Padapatha Devanagari Nonaccented
त्वम् । अग्ने । वसून् । इह । रुद्रान् । आदित्यान् । उत ।
यज । सुऽअध्वरम् । जनम् । मनुऽजातम् । घृतऽप्रुषम् ॥
Padapatha transliteration accented
tvám ǀ agne ǀ vásūn ǀ ihá ǀ rudrā́n ǀ ādityā́n ǀ utá ǀ
yája ǀ su-adhvarám ǀ jánam ǀ mánu-jātam ǀ ghṛta-prúṣam ǁ
Padapatha transliteration nonaccented
tvam ǀ agne ǀ vasūn ǀ iha ǀ rudrān ǀ ādityān ǀ uta ǀ
yaja ǀ su-adhvaram ǀ janam ǀ manu-jātam ǀ ghṛta-pruṣam ǁ
interlinear translation
Thou [1], O Agni [2], to Vasus [3] here [4], to Rudras [5] and [7] to Adityas [6] do offer the sacrifice [8], to accomplishing pilgrim-sacrifice well <i.e. to Agni himself> [9] {and} to the man [10], descendant of Manu [11], offering mental clearness <lit. ghi> [12].
01.045.02 (Mandala. Sukta. Rik)
1.3.31.02 (Ashtaka. Adhyaya. Varga. Rik)
01.09.016 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः ।
तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥
Samhita Devanagari Nonaccented
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।
तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥
Samhita transliteration accented
śruṣṭīvā́no hí dāśúṣe devā́ agne vícetasaḥ ǀ
tā́nrohidaśva girvaṇastráyastriṃśatamā́ vaha ǁ
Samhita transliteration nonaccented
śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ ǀ
tānrohidaśva girvaṇastrayastriṃśatamā vaha ǁ
Padapatha Devanagari Accented
श्रु॒ष्टी॒ऽवानः । हि । दा॒शुषे॑ । दे॒वाः । अ॒ग्ने॒ । विऽचे॑तसः ।
तान् । रो॒हि॒त्ऽअ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः॑ऽत्रिंशतम् । आ । व॒ह॒ ॥
Padapatha Devanagari Nonaccented
श्रुष्टीऽवानः । हि । दाशुषे । देवाः । अग्ने । विऽचेतसः ।
तान् । रोहित्ऽअश्व । गिर्वणः । त्रयःऽत्रिंशतम् । आ । वह ॥
Padapatha transliteration accented
śruṣṭī-vā́náḥ ǀ hí ǀ dāśúṣe ǀ devā́ḥ ǀ agne ǀ ví-cetasaḥ ǀ
tā́n ǀ rohit-aśva ǀ girvaṇaḥ ǀ tráyaḥ-triṃśatam ǀ ā́ ǀ vaha ǁ
Padapatha transliteration nonaccented
śruṣṭī-vānaḥ ǀ hi ǀ dāśuṣe ǀ devāḥ ǀ agne ǀ vi-cetasaḥ ǀ
tān ǀ rohit-aśva ǀ girvaṇaḥ ǀ trayaḥ-triṃśatam ǀ ā ǀ vaha ǁ
interlinear translation
For [2] all-conscious [6] gods [4] having hearing [1] for the giver [3], O Agni [5], O drawn by red horses [8], O having joy in the Word [9], bring [12] them [7], thirty three [10].
01.045.03 (Mandala. Sukta. Rik)
1.3.31.03 (Ashtaka. Adhyaya. Varga. Rik)
01.09.017 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् ।
अं॒गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हवं॑ ॥
Samhita Devanagari Nonaccented
प्रियमेधवदत्रिवज्जातवेदो विरूपवत् ।
अंगिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवं ॥
Samhita transliteration accented
priyamedhavádatrivájjā́tavedo virūpavát ǀ
aṅgirasvánmahivrata práskaṇvasya śrudhī hávam ǁ
Samhita transliteration nonaccented
priyamedhavadatrivajjātavedo virūpavat ǀ
aṅgirasvanmahivrata praskaṇvasya śrudhī havam ǁ
Padapatha Devanagari Accented
प्रि॒य॒मे॒ध॒ऽवत् । अ॒त्रि॒ऽवत् । जात॑ऽवेदः । वि॒रू॒प॒ऽवत् ।
अ॒ङ्गि॒र॒स्वत् । म॒हि॒ऽव्र॒त॒ । प्रस्क॑ण्वस्य । श्रु॒धि॒ । हव॑म् ॥
Padapatha Devanagari Nonaccented
प्रियमेधऽवत् । अत्रिऽवत् । जातऽवेदः । विरूपऽवत् ।
अङ्गिरस्वत् । महिऽव्रत । प्रस्कण्वस्य । श्रुधि । हवम् ॥
Padapatha transliteration accented
priyamedha-vát ǀ atri-vát ǀ jā́ta-vedaḥ ǀ virūpa-vát ǀ
aṅgirasvát ǀ mahi-vrata ǀ práskaṇvasya ǀ śrudhi ǀ hávam ǁ
Padapatha transliteration nonaccented
priyamedha-vat ǀ atri-vat ǀ jāta-vedaḥ ǀ virūpa-vat ǀ
aṅgirasvat ǀ mahi-vrata ǀ praskaṇvasya ǀ śrudhi ǀ havam ǁ
interlinear translation
Like of Priyamedha [1], like of Atri [2], O Jatavedas, knower of birth of gods and of mortals (1.70.6) [3], like of Virupa [4], like of Angirasa [5], O mighty in the way of thy works [6], do hear [8] the call [9] of Praskanva [7].
01.045.04 (Mandala. Sukta. Rik)
1.3.31.04 (Ashtaka. Adhyaya. Varga. Rik)
01.09.018 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत ।
राजं॑तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥
Samhita Devanagari Nonaccented
महिकेरव ऊतये प्रियमेधा अहूषत ।
राजंतमध्वराणामग्निं शुक्रेण शोचिषा ॥
Samhita transliteration accented
máhikerava ūtáye priyámedhā ahūṣata ǀ
rā́jantamadhvarā́ṇāmagním śukréṇa śocíṣā ǁ
Samhita transliteration nonaccented
mahikerava ūtaye priyamedhā ahūṣata ǀ
rājantamadhvarāṇāmagnim śukreṇa śociṣā ǁ
Padapatha Devanagari Accented
महि॑ऽकेरवः । ऊ॒तये॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।
राज॑न्तम् । अ॒ध्व॒राणा॑म् । अ॒ग्निम् । शु॒क्रेण॑ । शो॒चिषा॑ ॥
Padapatha Devanagari Nonaccented
महिऽकेरवः । ऊतये । प्रियऽमेधाः । अहूषत ।
राजन्तम् । अध्वराणाम् । अग्निम् । शुक्रेण । शोचिषा ॥
Padapatha transliteration accented
máhi-keravaḥ ǀ ūtáye ǀ priyá-medhāḥ ǀ ahūṣata ǀ
rā́jantam ǀ adhvarā́ṇām ǀ agním ǀ śukréṇa ǀ śocíṣā ǁ
Padapatha transliteration nonaccented
mahi-keravaḥ ǀ ūtaye ǀ priya-medhāḥ ǀ ahūṣata ǀ
rājantam ǀ adhvarāṇām ǀ agnim ǀ śukreṇa ǀ śociṣā ǁ
interlinear translation
Raising highly [1] Priyamedhas [3] have appealed [4] for the safeguard [2] to reigning over [5] pilgrims-sacrifices [6] Agni [7] with blazing [8] flame [9].
01.045.05 (Mandala. Sukta. Rik)
1.3.31.05 (Ashtaka. Adhyaya. Varga. Rik)
01.09.019 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
घृता॑हवन संत्ये॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ।
याभिः॒ कण्व॑स्य सू॒नवो॒ हवं॒तेऽव॑से त्वा ॥
Samhita Devanagari Nonaccented
घृताहवन संत्येमा उ षु श्रुधी गिरः ।
याभिः कण्वस्य सूनवो हवंतेऽवसे त्वा ॥
Samhita transliteration accented
ghṛ́tāhavana santyemā́ u ṣú śrudhī gíraḥ ǀ
yā́bhiḥ káṇvasya sūnávo hávanté’vase tvā ǁ
Samhita transliteration nonaccented
ghṛtāhavana santyemā u ṣu śrudhī giraḥ ǀ
yābhiḥ kaṇvasya sūnavo havante’vase tvā ǁ
Padapatha Devanagari Accented
घृत॑ऽआहवन । स॒न्त्य॒ । इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ।
याभिः॑ । कण्व॑स्य । सू॒नवः॑ । हव॑न्ते । अव॑से । त्वा॒ ॥
Padapatha Devanagari Nonaccented
घृतऽआहवन । सन्त्य । इमाः । ऊं इति । सु । श्रुधि । गिरः ।
याभिः । कण्वस्य । सूनवः । हवन्ते । अवसे । त्वा ॥
Padapatha transliteration accented
ghṛ́ta-āhavana ǀ santya ǀ imā́ḥ ǀ ūṃ íti ǀ sú ǀ śrudhi ǀ gíraḥ ǀ
yā́bhiḥ ǀ káṇvasya ǀ sūnávaḥ ǀ hávante ǀ ávase ǀ tvā ǁ
Padapatha transliteration nonaccented
ghṛta-āhavana ǀ santya ǀ imāḥ ǀ ūṃ iti ǀ su ǀ śrudhi ǀ giraḥ ǀ
yābhiḥ ǀ kaṇvasya ǀ sūnavaḥ ǀ havante ǀ avase ǀ tvā ǁ
interlinear translation
O thou to whom are offered the clarities [1], O benignant [2], do hear [6] well [5] these [3+4] words [7] with which [8] sons [10] of Kanva [9] call [11] thee [13] for protection [12].
01.045.06 (Mandala. Sukta. Rik)
1.3.32.01 (Ashtaka. Adhyaya. Varga. Rik)
01.09.020 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
त्वां चि॑त्रश्रवस्तम॒ हवं॑ते वि॒क्षु जं॒तवः॑ ।
शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥
Samhita Devanagari Nonaccented
त्वां चित्रश्रवस्तम हवंते विक्षु जंतवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥
Samhita transliteration accented
tvā́m citraśravastama hávante vikṣú jantávaḥ ǀ
śocíṣkeśam purupriyā́gne havyā́ya vóḷhave ǁ
Samhita transliteration nonaccented
tvām citraśravastama havante vikṣu jantavaḥ ǀ
śociṣkeśam purupriyāgne havyāya voḷhave ǁ
Padapatha Devanagari Accented
त्वाम् । चि॒त्र॒श्र॒वः॒ऽत॒म॒ । हव॑न्ते । वि॒क्षु । ज॒न्तवः॑ ।
शो॒चिःऽके॑शम् । पु॒रु॒ऽप्रि॒य॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥
Padapatha Devanagari Nonaccented
त्वाम् । चित्रश्रवःऽतम । हवन्ते । विक्षु । जन्तवः ।
शोचिःऽकेशम् । पुरुऽप्रिय । अग्ने । हव्याय । वोळ्हवे ॥
Padapatha transliteration accented
tvā́m ǀ citraśravaḥ-tama ǀ hávante ǀ vikṣú ǀ jantávaḥ ǀ
śocíḥ-keśam ǀ puru-priya ǀ ágne ǀ havyā́ya ǀ vóḷhave ǁ
Padapatha transliteration nonaccented
tvām ǀ citraśravaḥ-tama ǀ havante ǀ vikṣu ǀ jantavaḥ ǀ
śociḥ-keśam ǀ puru-priya ǀ agne ǀ havyāya ǀ voḷhave ǁ
interlinear translation
Born creatures [5] call [3] thee [1] in men [4], O most rich in hearings {of suptamental Truth} [2], with hair of flaming-light [6], O thou in whom are many things dear to us [7], O Agni [8], to the offering [9] to bear [10].
01.045.07 (Mandala. Sukta. Rik)
1.3.32.02 (Ashtaka. Adhyaya. Varga. Rik)
01.09.021 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मं ।
श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥
Samhita Devanagari Nonaccented
नि त्वा होतारमृत्विजं दधिरे वसुवित्तमं ।
श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥
Samhita transliteration accented
ní tvā hótāramṛtvíjam dadhiré vasuvíttamam ǀ
śrútkarṇam sapráthastamam víprā agne díviṣṭiṣu ǁ
Samhita transliteration nonaccented
ni tvā hotāramṛtvijam dadhire vasuvittamam ǀ
śrutkarṇam saprathastamam viprā agne diviṣṭiṣu ǁ
Padapatha Devanagari Accented
नि । त्वा॒ । होता॑रम् । ऋ॒त्विज॑म् । द॒धि॒रे । व॒सु॒वित्ऽत॑मम् ।
श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । विप्राः॑ । अ॒ग्ने॒ । दिवि॑ष्टिषु ॥
Padapatha Devanagari Nonaccented
नि । त्वा । होतारम् । ऋत्विजम् । दधिरे । वसुवित्ऽतमम् ।
श्रुत्ऽकर्णम् । सप्रथःऽतमम् । विप्राः । अग्ने । दिविष्टिषु ॥
Padapatha transliteration accented
ní ǀ tvā ǀ hótāram ǀ ṛtvíjam ǀ dadhiré ǀ vasuvít-tamam ǀ
śrút-karṇam ǀ sapráthaḥ-tamam ǀ víprāḥ ǀ agne ǀ díviṣṭiṣu ǁ
Padapatha transliteration nonaccented
ni ǀ tvā ǀ hotāram ǀ ṛtvijam ǀ dadhire ǀ vasuvit-tamam ǀ
śrut-karṇam ǀ saprathaḥ-tamam ǀ viprāḥ ǀ agne ǀ diviṣṭiṣu ǁ
interlinear translation
Illumined seers [9] have established [5] thee [2] within {themselves} [1] in heavenward urges [11], O Agni [10], the priest calling {the gods} [3] who sacrifices in true order and time [4], the great discoverer of riches [6], thee who hast the ear that hears us [7], most wide-extended [8].
01.045.08 (Mandala. Sukta. Rik)
1.3.32.03 (Ashtaka. Adhyaya. Varga. Rik)
01.09.022 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रयः॑ ।
बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥
Samhita Devanagari Nonaccented
आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।
बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥
Samhita transliteration accented
ā́ tvā víprā acucyavuḥ sutásomā abhí práyaḥ ǀ
bṛhádbhā́ bíbhrato havírágne mártāya dāśúṣe ǁ
Samhita transliteration nonaccented
ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ ǀ
bṛhadbhā bibhrato haviragne martāya dāśuṣe ǁ
Padapatha Devanagari Accented
आ । त्वा॒ । विप्राः॑ । अ॒चु॒च्य॒वुः॒ । सु॒तऽसो॑माः । अ॒भि । प्रयः॑ ।
बृ॒हत् । भाः । बिभ्र॑तः । ह॒विः । अग्ने॑ । मर्ता॑य । दा॒शुषे॑ ॥
Padapatha Devanagari Nonaccented
आ । त्वा । विप्राः । अचुच्यवुः । सुतऽसोमाः । अभि । प्रयः ।
बृहत् । भाः । बिभ्रतः । हविः । अग्ने । मर्ताय । दाशुषे ॥
Padapatha transliteration accented
ā́ ǀ tvā ǀ víprāḥ ǀ acucyavuḥ ǀ sutá-somāḥ ǀ abhí ǀ práyaḥ ǀ
bṛhát ǀ bhā́ḥ ǀ bíbhrataḥ ǀ havíḥ ǀ ágne ǀ mártāya ǀ dāśúṣe ǁ
Padapatha transliteration nonaccented
ā ǀ tvā ǀ viprāḥ ǀ acucyavuḥ ǀ suta-somāḥ ǀ abhi ǀ prayaḥ ǀ
bṛhat ǀ bhāḥ ǀ bibhrataḥ ǀ haviḥ ǀ agne ǀ martāya ǀ dāśuṣe ǁ
interlinear translation
Illumined seers [3] who pressed Soma [5], induce [4] thee [2] to come [4] to [6] delight [7]; {thee who art} great [8] lihgt [9] – {they who are} bearing [10] offering [11], O Agni [12], for the giving [14] mortal [13].
01.045.09 (Mandala. Sukta. Rik)
1.3.32.04 (Ashtaka. Adhyaya. Varga. Rik)
01.09.023 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया॑य संत्य ।
इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥
Samhita Devanagari Nonaccented
प्रातर्याव्णः सहस्कृत सोमपेयाय संत्य ।
इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥
Samhita transliteration accented
prātaryā́vṇaḥ sahaskṛta somapéyāya santya ǀ
ihā́dyá dáivyam jánam barhírā́ sādayā vaso ǁ
Samhita transliteration nonaccented
prātaryāvṇaḥ sahaskṛta somapeyāya santya ǀ
ihādya daivyam janam barhirā sādayā vaso ǁ
Padapatha Devanagari Accented
प्रा॒तः॒ऽयाव्नः॑ । स॒हः॒ऽकृ॒त॒ । सो॒म॒ऽपेया॑य । स॒न्त्य॒ ।
इ॒ह । अ॒द्य । दैव्य॑म् । जन॑म् । ब॒र्हिः । आ । सा॒द॒य॒ । व॒सो॒ इति॑ ॥
Padapatha Devanagari Nonaccented
प्रातःऽयाव्नः । सहःऽकृत । सोमऽपेयाय । सन्त्य ।
इह । अद्य । दैव्यम् । जनम् । बर्हिः । आ । सादय । वसो इति ॥
Padapatha transliteration accented
prātaḥ-yā́vnaḥ ǀ sahaḥ-kṛta ǀ soma-péyāya ǀ santya ǀ
ihá ǀ adyá ǀ dáivyam ǀ jánam ǀ barhíḥ ǀ ā́ ǀ sādaya ǀ vaso íti ǁ
Padapatha transliteration nonaccented
prātaḥ-yāvnaḥ ǀ sahaḥ-kṛta ǀ soma-peyāya ǀ santya ǀ
iha ǀ adya ǀ daivyam ǀ janam ǀ barhiḥ ǀ ā ǀ sādaya ǀ vaso iti ǁ
interlinear translation
O Vasu (living in riches) [12], O benignant [4], O created by force [2], make {them} sit [11] here [5] now [6] upon sacred grass [9] for drinking of Soma [3], {them} arriving at dawn [1], the divine [7] race [8],
01.045.10 (Mandala. Sukta. Rik)
1.3.32.05 (Ashtaka. Adhyaya. Varga. Rik)
01.09.024 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
अ॒र्वांचं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः ।
अ॒यं सोमः॑ सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यं ॥
Samhita Devanagari Nonaccented
अर्वांचं दैव्यं जनमग्ने यक्ष्व सहूतिभिः ।
अयं सोमः सुदानवस्तं पात तिरोअह्न्यं ॥
Samhita transliteration accented
arvā́ñcam dáivyam jánamágne yákṣva sáhūtibhiḥ ǀ
ayám sómaḥ sudānavastám pāta tiróahnyam ǁ
Samhita transliteration nonaccented
arvāñcam daivyam janamagne yakṣva sahūtibhiḥ ǀ
ayam somaḥ sudānavastam pāta tiroahnyam ǁ
Padapatha Devanagari Accented
अ॒र्वाञ्च॑म् । दैव्य॑म् । जन॑म् । अग्ने॑ । यक्ष्व॑ । सहू॑तिऽभिः ।
अ॒यम् । सोमः॑ । सु॒ऽदा॒न॒वः॒ । तम् । पा॒त॒ । ति॒रःऽअ॑ह्न्यम् ॥
Padapatha Devanagari Nonaccented
अर्वाञ्चम् । दैव्यम् । जनम् । अग्ने । यक्ष्व । सहूतिऽभिः ।
अयम् । सोमः । सुऽदानवः । तम् । पात । तिरःऽअह्न्यम् ॥
Padapatha transliteration accented
arvā́ñcam ǀ dáivyam ǀ jánam ǀ ágne ǀ yákṣva ǀ sáhūti-bhiḥ ǀ
ayám ǀ sómaḥ ǀ su-dānavaḥ ǀ tám ǀ pāta ǀ tiráḥ-ahnyam ǁ
Padapatha transliteration nonaccented
arvāñcam ǀ daivyam ǀ janam ǀ agne ǀ yakṣva ǀ sahūti-bhiḥ ǀ
ayam ǀ somaḥ ǀ su-dānavaḥ ǀ tam ǀ pāta ǀ tiraḥ-ahnyam ǁ
interlinear translation
To arriving [1] divine [2] race [3], O Agni [4], do offer [5] by words of invocation [6], here is [7] Soma [8], O great givers [9], drink [11] him [10] all day1 [12].
1 tiraḥ-ahnyam, tiras through, across, beyond; ahnya – daily course (of the sun). At 3.28.3 and 3.28.6 Sri Aurobindo interprets the phrase as “disappearance of day”. In this rik Sayana, Wilson, Dutt, Griffit, Kashyap: yesterday expressed; T. Elizarenkova: (fermenting) the second day; Oldenberg: which has been kept over night; Jamison: aged overnight; Sarasvati: fresh as if born yesterday; Ganguli: the increaser of light.