Rig Veda
Text & Audio
MAṆḌALA 1
Sūkta 109
|
1. Info |
To: | agni, indra | |
From: | kutsa āṅgirasa | |
Metres: | triṣṭubh |
|
2. Audio |
▪ by South Indian brahmins |
![]() |
||
▪ by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd. |
![]() |
|
3. Preferences |
Show these variants of riks numbering: |
||||||||
Mandala. Sukta. Rik |
||||||||
Ashtaka. Adhyaya. Varga. Rik |
||||||||
Mandala. Anuvaka. Rik |
||||||||
Show these variants of vedic text: |
||||||||
Samhita |
Devanagari |
Accent |
||||||
Samhita |
Devanagari |
Without accent |
||||||
Samhita |
Transliteration |
Accent |
||||||
Samhita |
Transliteration |
Without accent |
||||||
Padapatha |
Devanagari |
Accent |
||||||
Padapatha |
Devanagari |
Without accent |
||||||
Padapatha |
Transliteration |
Accent |
||||||
Padapatha |
Transliteration |
Without accent |
||||||
Show interlinear translation |
||||||||
Show interlinear translation made in Sri Aurobindo’s light [?] |
|
3. Text |
01.109.01 (Mandala. Sukta. Rik)
1.7.28.01 (Ashtaka. Adhyaya. Varga. Rik)
1.16.024 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निंद्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ।
नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं॑ वाज॒यंती॑मतक्षं ॥
Samhita Devanagari Nonaccented
वि ह्यख्यं मनसा वस्य इच्छन्निंद्राग्नी ज्ञास उत वा सजातान् ।
नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयंतीमतक्षं ॥
Samhita transliteration accented
ví hyákhyam mánasā vásya icchánníndrāgnī jñāsá utá vā sajātā́n ǀ
nā́nyā́ yuvátprámatirasti máhyam sá vām dhíyam vājayántīmatakṣam ǁ
Samhita transliteration nonaccented
vi hyakhyam manasā vasya icchannindrāgnī jñāsa uta vā sajātān ǀ
nānyā yuvatpramatirasti mahyam sa vām dhiyam vājayantīmatakṣam ǁ
Padapatha Devanagari Accented
वि । हि । अख्य॑म् । मन॑सा । वस्यः॑ । इ॒च्छन् । इन्द्रा॑ग्नी॒ इति॑ । ज्ञा॒सः । उ॒त । वा॒ । स॒ऽजा॒तान् ।
न । अ॒न्या । यु॒वत् । प्रऽम॑तिः । अ॒स्ति॒ । मह्य॑म् । सः । वा॒म् । धिय॑म् । वा॒ज॒ऽयन्ती॑म् । अ॒त॒क्ष॒म् ॥
Padapatha Devanagari Nonaccented
वि । हि । अख्यम् । मनसा । वस्यः । इच्छन् । इन्द्राग्नी इति । ज्ञासः । उत । वा । सऽजातान् ।
न । अन्या । युवत् । प्रऽमतिः । अस्ति । मह्यम् । सः । वाम् । धियम् । वाजऽयन्तीम् । अतक्षम् ॥
Padapatha transliteration accented
ví ǀ hí ǀ ákhyam ǀ mánasā ǀ vásyaḥ ǀ icchán ǀ índrāgnī íti ǀ jñāsáḥ ǀ utá ǀ vā ǀ sa-jātā́n ǀ
ná ǀ anyā́ ǀ yuvát ǀ prá-matiḥ ǀ asti ǀ máhyam ǀ sáḥ ǀ vām ǀ dhíyam ǀ vāja-yántīm ǀ atakṣam ǁ
Padapatha transliteration nonaccented
vi ǀ hi ǀ akhyam ǀ manasā ǀ vasyaḥ ǀ icchan ǀ indrāgnī iti ǀ jñāsaḥ ǀ uta ǀ vā ǀ sa-jātān ǀ
na ǀ anyā ǀ yuvat ǀ pra-matiḥ ǀ asti ǀ mahyam ǀ saḥ ǀ vām ǀ dhiyam ǀ vāja-yantīm ǀ atakṣam ǁ
interlinear translation
For [2] { I } desiring [6] by mind [4] greater riches [5] has knew {you} [3], O Indra-Agni [7], {as} near relatives [8] or [10] born together [11]; there is not [12] another [13] knowledge [15] about you [14] for me [17], he <i.e. I > [18] fashioned [22] about you [19] thought [20] giving the plenitude [21].
01.109.02 (Mandala. Sukta. Rik)
1.7.28.02 (Ashtaka. Adhyaya. Varga. Rik)
1.16.025 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
अश्र॑वं॒ हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् ।
अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिंद्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्यं॑ ॥
Samhita Devanagari Nonaccented
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् ।
अथा सोमस्य प्रयती युवभ्यामिंद्राग्नी स्तोमं जनयामि नव्यं ॥
Samhita transliteration accented
áśravam hí bhūridā́vattarā vām víjāmāturutá vā ghā syālā́t ǀ
áthā sómasya práyatī yuvábhyāmíndrāgnī stómam janayāmi návyam ǁ
Samhita transliteration nonaccented
aśravam hi bhūridāvattarā vām vijāmāturuta vā ghā syālāt ǀ
athā somasya prayatī yuvabhyāmindrāgnī stomam janayāmi navyam ǁ
Padapatha Devanagari Accented
अश्र॑वम् । हि । भू॒रि॒दाव॑त्ऽतरा । वा॒म् । विऽजा॑मातुः । उ॒त । वा॒ । घ॒ । स्या॒लात् ।
अथ॑ । सोम॑स्य । प्रऽय॑ती । यु॒वऽभ्या॑म् । इन्द्रा॑ग्नी॒ इति॑ । स्तोम॑म् । ज॒न॒या॒मि॒ । नव्य॑म् ॥
Padapatha Devanagari Nonaccented
अश्रवम् । हि । भूरिदावत्ऽतरा । वाम् । विऽजामातुः । उत । वा । घ । स्यालात् ।
अथ । सोमस्य । प्रऽयती । युवऽभ्याम् । इन्द्राग्नी इति । स्तोमम् । जनयामि । नव्यम् ॥
Padapatha transliteration accented
áśravam ǀ hí ǀ bhūridā́vat-tarā ǀ vām ǀ ví-jāmātuḥ ǀ utá ǀ vā ǀ gha ǀ syālā́t ǀ
átha ǀ sómasya ǀ prá-yatī ǀ yuvá-bhyām ǀ índrāgnī íti ǀ stómam ǀ janayāmi ǀ návyam ǁ
Padapatha transliteration nonaccented
aśravam ǀ hi ǀ bhūridāvat-tarā ǀ vām ǀ vi-jāmātuḥ ǀ uta ǀ vā ǀ gha ǀ syālāt ǀ
atha ǀ somasya ǀ pra-yatī ǀ yuva-bhyām ǀ indrāgnī iti ǀ stomam ǀ janayāmi ǀ navyam ǁ
interlinear translation
For [2] { I } have heard [1] of you [4] giving [3] surely [8] more [3] {then} daughter’s husband [5] or [7] wife’s brother [9]; then [10] offering [12] of soma [11], new [17] hymn [15], { I } bring to birth [16] to you [13], O Indra-Agni [14].
01.109.03 (Mandala. Sukta. Rik)
1.7.28.03 (Ashtaka. Adhyaya. Varga. Rik)
1.16.026 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
मा च्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः ।
इं॒द्रा॒ग्निभ्यां॒ कं वृष॑णो मदंति॒ ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ॥
Samhita Devanagari Nonaccented
मा च्छेद्म रश्मीँरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः ।
इंद्राग्निभ्यां कं वृषणो मदंति ता ह्यद्री धिषणाया उपस्थे ॥
Samhita transliteration accented
mā́ cchedma raśmī́m̐ríti nā́dhamānāḥ pitṝṇā́m śaktī́ranuyácchamānāḥ ǀ
indrāgníbhyām kám vṛ́ṣaṇo madanti tā́ hyádrī dhiṣáṇāyā upásthe ǁ
Samhita transliteration nonaccented
mā cchedma raśmīm̐riti nādhamānāḥ pitṝṇām śaktīranuyacchamānāḥ ǀ
indrāgnibhyām kam vṛṣaṇo madanti tā hyadrī dhiṣaṇāyā upasthe ǁ
Padapatha Devanagari Accented
मा । छे॒द्म॒ । र॒श्मीन् । इति॑ । नाध॑मानाः । पि॒तॄ॒णाम् । श॒क्तीः । अ॒नु॒ऽयच्छ॑मानाः ।
इ॒न्द्रा॒ग्निऽभ्या॑म् । कम् । वृष॑णः । म॒द॒न्ति॒ । ता । हि । अद्री॒ इति॑ । धि॒षणा॑याः । उ॒पऽस्थे॑ ॥
Padapatha Devanagari Nonaccented
मा । छेद्म । रश्मीन् । इति । नाधमानाः । पितॄणाम् । शक्तीः । अनुऽयच्छमानाः ।
इन्द्राग्निऽभ्याम् । कम् । वृषणः । मदन्ति । ता । हि । अद्री इति । धिषणायाः । उपऽस्थे ॥
Padapatha transliteration accented
mā́ ǀ chedma ǀ raśmī́n ǀ íti ǀ nā́dhamānāḥ ǀ pitṝṇā́m ǀ śaktī́ḥ ǀ anu-yácchamānāḥ ǀ
indrāgní-bhyām ǀ kám ǀ vṛ́ṣaṇaḥ ǀ madanti ǀ tā́ ǀ hí ǀ ádrī íti ǀ dhiṣáṇāyāḥ ǀ upá-sthe ǁ
Padapatha transliteration nonaccented
mā ǀ chedma ǀ raśmīn ǀ iti ǀ nādhamānāḥ ǀ pitṝṇām ǀ śaktīḥ ǀ anu-yacchamānāḥ ǀ
indrāgni-bhyām ǀ kam ǀ vṛṣaṇaḥ ǀ madanti ǀ tā ǀ hi ǀ adrī iti ǀ dhiṣaṇāyāḥ ǀ upa-sthe ǁ
interlinear translation
“Let [2] not [1] {us} cut off [2] rays [3]”,– thus [4] praying [5], directing [8] to powers [7] of fathers [6]; for Indra-Agni [9] bulls [11] intoxicate themselves [12], for [14] they two {are} [13] two pressing-stones <NB> [15] within [17] Understanding <lit. Dhishana> [16].
01.109.04 (Mandala. Sukta. Rik)
1.7.28.04 (Ashtaka. Adhyaya. Varga. Rik)
1.16.027 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
यु॒वाभ्यां॑ दे॒वी धि॒षणा॒ मदा॒येंद्रा॑ग्नी॒ सोम॑मुश॒ती सु॑नोति ।
ताव॑श्विना भद्रहस्ता सुपाणी॒ आ धा॑वतं॒ मधु॑ना पृं॒क्तम॒प्सु ॥
Samhita Devanagari Nonaccented
युवाभ्यां देवी धिषणा मदायेंद्राग्नी सोममुशती सुनोति ।
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृंक्तमप्सु ॥
Samhita transliteration accented
yuvā́bhyām devī́ dhiṣáṇā mádāyéndrāgnī sómamuśatī́ sunoti ǀ
tā́vaśvinā bhadrahastā supāṇī ā́ dhāvatam mádhunā pṛṅktámapsú ǁ
Samhita transliteration nonaccented
yuvābhyām devī dhiṣaṇā madāyendrāgnī somamuśatī sunoti ǀ
tāvaśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktamapsu ǁ
Padapatha Devanagari Accented
यु॒वाभ्या॑म् । दे॒वी । धि॒षणा॑ । मदा॑य । इन्द्रा॑ग्नी॒ इति॑ । सोम॑म् । उ॒श॒ती । सु॒नो॒ति॒ ।
तौ । अ॒श्वि॒ना॒ । भ॒द्र॒ऽह॒स्ता॒ । सु॒पा॒णी॒ इति॑ सुऽपाणी । आ । धा॒व॒त॒म् । मधु॑ना । पृ॒ङ्क्तम् । अ॒प्ऽसु ॥
Padapatha Devanagari Nonaccented
युवाभ्याम् । देवी । धिषणा । मदाय । इन्द्राग्नी इति । सोमम् । उशती । सुनोति ।
तौ । अश्विना । भद्रऽहस्ता । सुपाणी इति सुऽपाणी । आ । धावतम् । मधुना । पृङ्क्तम् । अप्ऽसु ॥
Padapatha transliteration accented
yuvā́bhyām ǀ devī́ ǀ dhiṣáṇā ǀ mádāya ǀ índrāgnī íti ǀ sómam ǀ uśatī́ ǀ sunoti ǀ
táu ǀ aśvinā ǀ bhadra-hastā ǀ supāṇī íti su-pāṇī ǀ ā́ ǀ dhāvatam ǀ mádhunā ǀ pṛṅktám ǀ ap-sú ǁ
Padapatha transliteration nonaccented
yuvābhyām ǀ devī ǀ dhiṣaṇā ǀ madāya ǀ indrāgnī iti ǀ somam ǀ uśatī ǀ sunoti ǀ
tau ǀ aśvinā ǀ bhadra-hastā ǀ supāṇī iti su-pāṇī ǀ ā ǀ dhāvatam ǀ madhunā ǀ pṛṅktam ǀ ap-su ǁ
interlinear translation
Desiring [7] goddess [2] Dhishana (Understanding) [3] for intoxication [4] presses [8] soma [6] by you [1], O Indra-Agni [5]; you two [9], O Ashvinas <NB> [10] with auspicious beautiful hands [11+12], run to {soma} [13+14], mix {it} [16] with Honey [15] in Waters [17].
01.109.05 (Mandala. Sukta. Rik)
1.7.28.05 (Ashtaka. Adhyaya. Varga. Rik)
1.16.028 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
यु॒वामिं॑द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये॑ ।
तावा॒सद्या॑ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथां सु॒तस्य॑ ॥
Samhita Devanagari Nonaccented
युवामिंद्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये ।
तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य ॥
Samhita transliteration accented
yuvā́mindrāgnī vásuno vibhāgé tavástamā śuśrava vṛtrahátye ǀ
tā́vāsádyā barhíṣi yajñé asmínprá carṣaṇī mādayethām sutásya ǁ
Samhita transliteration nonaccented
yuvāmindrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye ǀ
tāvāsadyā barhiṣi yajñe asminpra carṣaṇī mādayethām sutasya ǁ
Padapatha Devanagari Accented
यु॒वाम् । इ॒न्द्रा॒ग्नी॒ इति॑ । वसु॑नः । वि॒ऽभा॒गे । त॒वःऽत॑मा । शु॒श्र॒व॒ । वृ॒त्र॒ऽहत्ये॑ ।
तौ । आ॒ऽसद्य॑ । ब॒र्हिषि॑ । य॒ज्ञे । अ॒स्मिन् । प्र । च॒र्ष॒णी॒ इति॑ । मा॒द॒ये॒था॒म् । सु॒तस्य॑ ॥
Padapatha Devanagari Nonaccented
युवाम् । इन्द्राग्नी इति । वसुनः । विऽभागे । तवःऽतमा । शुश्रव । वृत्रऽहत्ये ।
तौ । आऽसद्य । बर्हिषि । यज्ञे । अस्मिन् । प्र । चर्षणी इति । मादयेथाम् । सुतस्य ॥
Padapatha transliteration accented
yuvā́m ǀ indrāgnī íti ǀ vásunaḥ ǀ vi-bhāgé ǀ taváḥ-tamā ǀ śuśrava ǀ vṛtra-hátye ǀ
táu ǀ ā-sádya ǀ barhíṣi ǀ yajñé ǀ asmín ǀ prá ǀ carṣaṇī íti ǀ mādayethām ǀ sutásya ǁ
Padapatha transliteration nonaccented
yuvām ǀ indrāgnī iti ǀ vasunaḥ ǀ vi-bhāge ǀ tavaḥ-tamā ǀ śuśrava ǀ vṛtra-hatye ǀ
tau ǀ ā-sadya ǀ barhiṣi ǀ yajñe ǀ asmin ǀ pra ǀ carṣaṇī iti ǀ mādayethām ǀ sutasya ǁ
interlinear translation
You [1], O Indra-Agni [2], { I } have heard [6], {are} most strong [5] in distribution [4] of riches [3], in slaying of Vritra [7]; you two [8] sitting [9] on sacred grass [10] in this [12] offering [11], seeing [13+14], do intoxicate themselves [15] by pressed [16].
01.109.06 (Mandala. Sukta. Rik)
1.7.29.01 (Ashtaka. Adhyaya. Varga. Rik)
1.16.029 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
प्र च॑र्ष॒णिभ्यः॑ पृतना॒हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ ।
प्र सिंधु॑भ्यः॒ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेंद्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥
Samhita Devanagari Nonaccented
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
प्र सिंधुभ्यः प्र गिरिभ्यो महित्वा प्रेंद्राग्नी विश्वा भुवनात्यन्या ॥
Samhita transliteration accented
prá carṣaṇíbhyaḥ pṛtanāháveṣu prá pṛthivyā́ riricāthe diváśca ǀ
prá síndhubhyaḥ prá giríbhyo mahitvā́ préndrāgnī víśvā bhúvanā́tyanyā́ ǁ
Samhita transliteration nonaccented
pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaśca ǀ
pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanātyanyā ǁ
Padapatha Devanagari Accented
प्र । च॒र्ष॒णिऽभ्यः॑ । पृ॒त॒ना॒ऽहवे॑षु । प्र । पृ॒थि॒व्याः । रि॒रि॒चा॒थे॒ इति॑ । दि॒वः । च॒ ।
प्र । सिन्धु॑ऽभ्यः । प्र । गि॒रिऽभ्यः॑ । म॒हि॒ऽत्वा । प्र । इ॒न्द्रा॒ग्नी॒ इति॑ । विश्वा॑ । भुव॑ना । अति॑ । अ॒न्या ॥
Padapatha Devanagari Nonaccented
प्र । चर्षणिऽभ्यः । पृतनाऽहवेषु । प्र । पृथिव्याः । रिरिचाथे इति । दिवः । च ।
प्र । सिन्धुऽभ्यः । प्र । गिरिऽभ्यः । महिऽत्वा । प्र । इन्द्राग्नी इति । विश्वा । भुवना । अति । अन्या ॥
Padapatha transliteration accented
prá ǀ carṣaṇí-bhyaḥ ǀ pṛtanā-háveṣu ǀ prá ǀ pṛthivyā́ḥ ǀ riricāthe íti ǀ diváḥ ǀ ca ǀ
prá ǀ síndhu-bhyaḥ ǀ prá ǀ girí-bhyaḥ ǀ mahi-tvā́ ǀ prá ǀ indrāgnī íti ǀ víśvā ǀ bhúvanā ǀ áti ǀ anyā́ ǁ
Padapatha transliteration nonaccented
pra ǀ carṣaṇi-bhyaḥ ǀ pṛtanā-haveṣu ǀ pra ǀ pṛthivyāḥ ǀ riricāthe iti ǀ divaḥ ǀ ca ǀ
pra ǀ sindhu-bhyaḥ ǀ pra ǀ giri-bhyaḥ ǀ mahi-tvā ǀ pra ǀ indrāgnī iti ǀ viśvā ǀ bhuvanā ǀ ati ǀ anyā ǁ
interlinear translation
{You have} sur{passed} [1] for the seeing ones [2] amid shoutings of battles [3], surpassed [4+6] Earth [5] and [8] Heaven [7], sur{passed} [9] rivers [10], sur{passed} [11] mountains [12] by greatness [13], sur{passed} [14+18], O Indra-Agni [15], all [16] other [19] worlds [17].
01.109.07 (Mandala. Sukta. Rik)
1.7.29.02 (Ashtaka. Adhyaya. Varga. Rik)
1.16.030 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इं॑द्राग्नी अवतं॒ शची॑भिः ।
इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आस॑न् ॥
Samhita Devanagari Nonaccented
आ भरतं शिक्षतं वज्रबाहू अस्माँ इंद्राग्नी अवतं शचीभिः ।
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् ॥
Samhita transliteration accented
ā́ bharatam śíkṣatam vajrabāhū asmā́m̐ indrāgnī avatam śácībhiḥ ǀ
imé nú té raśmáyaḥ sū́ryasya yébhiḥ sapitvám pitáro na ā́san ǁ
Samhita transliteration nonaccented
ā bharatam śikṣatam vajrabāhū asmām̐ indrāgnī avatam śacībhiḥ ǀ
ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan ǁ
Padapatha Devanagari Accented
आ । भ॒र॒त॒म् । शिक्ष॑तम् । व॒ज्र॒बा॒हू॒ इति॑ वज्रऽबाहू । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । शची॑भिः ।
इ॒मे । नु । ते । र॒श्मयः॑ । सूर्य॑स्य । येभिः॑ । स॒ऽपि॒त्वम् । पि॒तरः॑ । नः॒ । आस॑न् ॥
Padapatha Devanagari Nonaccented
आ । भरतम् । शिक्षतम् । वज्रबाहू इति वज्रऽबाहू । अस्मान् । इन्द्राग्नी इति । अवतम् । शचीभिः ।
इमे । नु । ते । रश्मयः । सूर्यस्य । येभिः । सऽपित्वम् । पितरः । नः । आसन् ॥
Padapatha transliteration accented
ā́ ǀ bharatam ǀ śíkṣatam ǀ vajrabāhū íti vajra-bāhū ǀ asmā́n ǀ indrāgnī íti ǀ avatam ǀ śácībhiḥ ǀ
imé ǀ nú ǀ té ǀ raśmáyaḥ ǀ sū́ryasya ǀ yébhiḥ ǀ sa-pitvám ǀ pitáraḥ ǀ naḥ ǀ ā́san ǁ
Padapatha transliteration nonaccented
ā ǀ bharatam ǀ śikṣatam ǀ vajrabāhū iti vajra-bāhū ǀ asmān ǀ indrāgnī iti ǀ avatam ǀ śacībhiḥ ǀ
ime ǀ nu ǀ te ǀ raśmayaḥ ǀ sūryasya ǀ yebhiḥ ǀ sa-pitvam ǀ pitaraḥ ǀ naḥ ǀ āsan ǁ
interlinear translation
Do bring [1+2], do acquire [3], O you with thunderbolt in your hands [4]; do increase [7] us [5], O Indra-Agni [6], by powers [8]; these {are} [9] now [10] those [11] rays [12] of the Sun [13], with which [14] our [17] fathers [16] were [18] in union [15].
01.109.08 (Mandala. Sukta. Rik)
1.7.29.03 (Ashtaka. Adhyaya. Varga. Rik)
1.16.031 (Mandala. Anuvaka. Rik)
Samhita Devanagari Accented
पुरं॑दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इं॑द्राग्नी अवतं॒ भरे॑षु ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥
Samhita Devanagari Nonaccented
पुरंदरा शिक्षतं वज्रहस्तास्माँ इंद्राग्नी अवतं भरेषु ।
तन्नो मित्रो वरुणो मामहंतामदितिः सिंधुः पृथिवी उत द्यौः ॥
Samhita transliteration accented
púraṃdarā śíkṣatam vajrahastāsmā́m̐ indrāgnī avatam bháreṣu ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ
Samhita transliteration nonaccented
puraṃdarā śikṣatam vajrahastāsmām̐ indrāgnī avatam bhareṣu ǀ
tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ǁ
Padapatha Devanagari Accented
पुर॑म्ऽदरा । शिक्ष॑तम् । व॒ज्र॒ऽह॒स्ता॒ । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । भरे॑षु ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
Padapatha Devanagari Nonaccented
पुरम्ऽदरा । शिक्षतम् । वज्रऽहस्ता । अस्मान् । इन्द्राग्नी इति । अवतम् । भरेषु ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥
Padapatha transliteration accented
púram-darā ǀ śíkṣatam ǀ vajra-hastā ǀ asmā́n ǀ indrāgnī íti ǀ avatam ǀ bháreṣu ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ
Padapatha transliteration nonaccented
puram-darā ǀ śikṣatam ǀ vajra-hastā ǀ asmān ǀ indrāgnī iti ǀ avatam ǀ bhareṣu ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ
interlinear translation
O splitters of cities [1], do acquire [2], O you with thunderbolt in your hands [3]; O Indra-Agni [5], do increase [6] us [4] in battles [7]; let [12] Mitra [10], Varuna [11] increase [12] that [8] for us [9], Aditi [13], Ocean [14], Earth [15] and [16] Heaven [17].
Translations and commentaries by Sri Aurobindo |
1. 1918–201
1.109.1. I hungered after riches of a greater substance and I turned and saw you, O Indra and Agni. I have looked on you as on my own people, even as brothers born with me. This is your mind of wisdom, and none other that is in me, and I have carved to shape a thought which gives me the plenitude of your riches.
1.109.2. I have heard of you as more lavish in your giving than a daughter’s husband or a wife’s brother and I am bringing into birth in the delivering of the nectar wine a new hymn to you, O Indra and Agni.
1.109.3. We are making towards our desire and pray that our suns of light may not be broken, we are striving after the energies of our Fathers. By joy of Indra and Agni, the Strong Ones drink of the rapture, you are two pressing-stones in the lap of the thinking mind.
1.109.4. The goddess Mind longs for the ecstasy, O Agni, O Indra, and she is pressing out with you for her pressing-stones wine of nectar. O twin Aswins, come running to us with your beautiful happy hands and mix the honey in the waters.
1.109.5. O Indra and Agni, I have heard of you that you are mighty to slay the Coverer and apportion a rich substance. O you who see, sit on this seat in the sacrifice and drink the intoxication of the wine that we have made.
1.109.6. Amid the shoutings of the armies for men that see you advance and overflow in your strength earth and heaven; O Indra, O Agni, your greatness overpasses the rivers and overtops the mountains and your being is outstretched beyond all these worlds of creatures.
1.109.7. Bring for us, win for us your riches, O you whose arms carry the thunder, increase us, O Indra and Agni, by your mights. Behold our reins are the same rays of the Sun by which our Fathers came to the end of their common journey.
1.109.8. Renders of the cities, gods with the thunders in your hands, Indra and Agni, get for us, increase us in fruitful battles. This let Mitra and Varuna and the Mother Infinite magnify in me and the Great River and Earth and Heaven.
1 CWSA.– Vol. 14.– Vedic and Philological Studies.– Pondicherry: Sri Aurobindo Ashram, 2016, pp. 234-251. 1-st published: Sri Aurobindo: Archives & Research: a biannual journal.– Volume 3, No2 (1979, December), pp. 147-149.